राष्ट्र गान जन-गण-मन-अधिनायक जय हे भारतभाग्यविधाता| पंजाब सिन्धु गुजरात मराठा द्राविड़ उत्कल बंग|| विंध्य हिमाचल जमुना गंगा उच्छलजलधितरंग||१|| तव शुभ…
वंदेमातरम्(राष्ट्रगीत) वन्दे मातरम् सुजलां सुफलां मलयजशीतलाम् शस्य श्यामलां मातरं । शुभ्र ज्योत्स्ना पुलकित यामिनीम् फुल्ल कुसुमित द्रुमदलशोभिनीम्, सुहासिनीं सुमधुर भाषिणीम्…
भोजनकाले उच्चारणया मंत्र: ॐ ब्रह्मार्पणं ब्रह्मा हविर्ब्रह्माग्नौ ब्रह्मणाहुतं| ब्रह्मैव तेना गन्तव्यंब्रह्म कर्म समाधिना||(गीता) ॐ सहनाववतुसहनौ भुनक्तु सहवीर्यं करवावहै| तेजस्विनावधीतमस्तुमा विद्विषा…
एकात्मता मंत्र यं वैदिका मन्त्रदृशः पुराणाः इन्द्रं यमं मातरिश्वा नमाहुः। वेदान्तिनो निर्वचनीयमेकम् यं ब्रह्म शब्देन विनिर्दिशन्ति॥ शैवायमीशं शिव इत्यवोचन् यं…
एकात्मता स्तोत्र ॐ सच्चिदानंदरूपाय नमोस्तुते परमात्मने ज्योतिर्मयस्वरूपाय विश्वमांगल्यमूर्तये॥१॥ ॐ, सत्य, चित और आनंद रुप, प्रकाश स्वरुप, विश्व कल्याण के धाम…
प्रातः स्मरण काराग्रे वसते लक्ष्मीः करमध्ये सरस्वती। करमूले तू गोविन्दः प्रभाते करदर्शनम्।।1।। समुन्द्रवसने देवि! पर्वतस्तनमण्डले। विष्णुपत्नि!नमस्तुभ्यंपादस्पर्शं क्षमस्व मे।।2।। ब्रह्मा मुरारीस्त्रिपुरांतकारी…
शान्ति: मंत्र ॐ ॐ ॐ ध्यान ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात्॥ ॐ द्यौ: शान्तिरन्तरिक्षँ…
सरस्वती वंदना हे हंसवाहिनी ज्ञानदायिनी अम्ब विमल मति दे। अम्ब विमल मति दे॥ जग सिरमौर बनाएं भारत, वह बल विक्रम…
या कुन्देन्दु- तुषारहार धवला या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता। या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना॥ या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः सदा वन्दिता। सा माम् पातु…
हमारी वंदना दीप मंत्र Deep Mantra सरस्वती वंदना के समय डीप प्रज्वलन के समय गाया जाने वाला मंत्र